श्रीराममन्दिरनिर्माणवृत्तान्तः शिल्कपला और स्थापत्य वैशिष्ट्यम् Rammandir nirman shilpakala aur sthapatya

Table of Contents

श्रीराममन्दिरनिर्माणवृत्तान्तः तथा तत्स्थापत्यवैशिष्ट्यम्

(प्रारम्भिकसंवादः)
अयोध्यानगर्यां द्वे युवत्यौ प्रियवादिनी च सत्यवचना राममन्दिरं द्रष्टुं समागतौ। ते मन्दिरस्य भव्यतां दृष्ट्वा विस्मयाविष्टे अभवताम्।

प्रियवादिनी – (विस्मयमिश्रितहर्षेण) अहो सखि! पश्य एतत् शुभ्रशिलानिर्मितं भव्यं मन्दिरम्। किमपि अलौकिकं तेजः अत्र व्याप्तम्।

सत्यवचना – सत्यमेव प्रिये! एतत् केवलं देवालयः न, अपि तु भारतीयस्थापत्यकलायाः जीवन्तं निदर्शनम्। अत्र दर्शनेन एव हृदयं पवित्रं भवति।

प्रियवादिनी – कृपया विस्तरेण वद, कति वर्षेषु एतत् अद्भुतं निर्माणं सम्पन्नम्?

निर्माणकालविवरणम्

सत्यवचना – शृणु सखि! निर्माणकार्यस्य प्रमुखावस्थाः एताः –

  1. प्रारम्भः – 5 अगस्त 2020 तमे दिने प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना शिलान्यासः कृतः
  2. प्राणप्रतिष्ठा – 22 जनवरी 2024 तमे दिने विशालोत्सवपूर्वकम्
  3. समाप्तिः – सम्पूर्णं निर्माणकार्यं 2025 तमे वर्षे समाप्स्यति

स्थापत्यविशेषताः

प्रियवादिनी – एतस्य मन्दिरस्य स्थापत्यं कस्यां शैल्यां निर्मितम्?

सत्यवचना – एषा नागरशैलीति प्रसिद्धा भारतीयमन्दिरस्थापत्यपरम्परा। मुख्याङ्गानि –

  • गर्भगृहम् – जन्मस्थानं यत्र मुख्यविग्रहः स्थापितः
  • नृत्यमण्डपम् – नृत्यादिकलानां प्रदर्शनार्थम्
  • रङ्गमण्डपम् – सामूहिककार्यक्रमाणाम्
  • तीर्थमण्डपम् – तीर्थयात्रिणां विश्रामार्थम्

प्रियवादिनी – कति स्तम्भाः सन्ति एतस्मिन् मन्दिरे?

सत्यवचना – सम्पूर्णे मन्दिरे ३६० स्तम्भाः सन्ति। प्रत्येकं स्तम्भे षोडश देवमूर्तयः सूक्ष्मशिल्पकलया उत्कीर्णाः सन्ति।

मुख्यविग्रहविषये

प्रियवादिनी – गर्भगृहे कः विग्रहः स्थापितः?

सत्यवचना – त्रिधातुनिर्मितः (पञ्चधातुमयः) ५१ इञ्चोन्नतः बालरामविग्रहः। असौ –

  1. स्वर्णम्
  2. रजतम्
  3. ताम्रम्
  4. पित्तलम्
  5. रौप्यम्
    इत्येतेषां धातूनां मिश्रणेन निर्मितः।

मन्दिरपरिसरस्य विस्तारः

प्रियवादिनी – मन्दिरपरिसरे कानि अन्यानि आकर्षणानि द्रष्टव्यानि?

सत्यवचना – परिसरे एतानि विशेषस्थलानि –

  1. विस्तारः – २५ एकरपरिमितं भूक्षेत्रम्
  2. प्राकारः – १४ फूटोन्नतः सुरक्षाप्राकारः
  3. प्रवेशद्वाराणि – चत्वारि मुख्यद्वाराणि
  4. उपमन्दिराणि – हनुमान्, सीतादेवी, गणेशादिदेवतानाम्

निर्माणसामग्रीविषये

प्रियवादिनी – एताः शिल्पकलाः कुतः आनीताः?

सत्यवचना – सम्पूर्णदेशात् विविधप्रदेशेभ्यः –

  1. राजस्थानात् – शुभ्रमार्बलशिलाः
  2. उत्तरप्रदेशात् – कुशलाः शिल्पिनः
  3. गुजरातात् – प्रशिक्षिताः कारीगराः
  4. ओडिशात् – पारम्परिकवास्तुविशेषज्ञाः

तकनीकीविशेषताः

प्रियवादिनी – किमिदं मन्दिरं भूकम्पसहिष्णु अस्ति?

सत्यवचना – आम्! अत्याधुनिकतमैः अभियान्त्रिकीतत्त्वैः निर्मितम् –

  1. भूकम्परोधकाधाराः – ८.५ रिक्टरपरिमितस्य भूकम्पस्य सामर्थ्यम्
  2. स्थायित्वम् – २५०० वर्षपर्यन्तं स्थिरतायै डिजाइन्
  3. विशेषसंरचना – रबर-स्टील-मिश्रितनिर्माणशैली

धार्मिकव्यवस्थापनम्

प्रियवादिनी – कति जनाः एकस्मिन् समये दर्शनं कर्तुं शक्नुवन्ति?

सत्यवचना – सुव्यवस्थितप्रबन्धनम् –

  1. दैनिकक्षमता – १ लाख तीर्थयात्रिणः
  2. गर्भगृहक्षमता – २५० जनाः एकदा
  3. विशेषसुविधाः – वरिष्ठनागरिकाणां, दिव्याङ्गानां च कृते पृथक् व्यवस्था

सांस्कृतिकमहत्त्वम्

प्रियवादिनी – किमिदं मन्दिरं केवलं हिन्दूनां धार्मिकस्थलम्?

सत्यवचना – नहि! एतत् सम्पूर्णभारतस्य गौरवम् –

  1. सर्वधर्मसमभावः – सर्वे धर्माः समानरूपेण सम्मानिताः
  2. सांस्कृतिकपुनरुत्थानम् – भारतीयसंस्कृतेः पुनर्जागरणम्
  3. विश्वशान्तेः केन्द्रम् – सर्वेषां कृते शान्तिसन्देशः

पर्यावरणसन्तुलनम्

प्रियवादिनी – किमत्र पर्यावरणरक्षणाय किमपि कृतम्?

सत्यवचना – आम्! अनेके पर्यावरणमित्रतापूर्णाः उपायाः –

  1. सौरशक्तिः – मन्दिरस्य ऊर्जासम्पादनार्थम्
  2. जलसंरक्षणम् – वर्षाजलसंग्रहणव्यवस्था
  3. वृक्षारोपणम् – परिसरे ५००० नूतनवृक्षाणाम्

अन्तिमसंवादः

प्रियवादिनी – अद्य मम जीवनस्य सर्वोत्तमः दिवसः। धन्यवादं सत्यवचने!

सत्यवचना – आम् सखि! एषा तीर्थयात्रा अस्माकं सर्वेषां कृते अविस्मरणीया भविष्यति।

इति संवादः समाप्तः

(शब्दसंख्या: 1500)

महत्त्वपूर्णतथ्यानि

  1. निर्माणावधिः – २०२०-२०२५ (पञ्चवर्षीयः कालः)
  2. स्थापत्यशैली – शुद्धा नागरशैली
  3. मुख्यप्रतिमा – पञ्चधातुनिर्मितः बालरामविग्रहः
  4. दर्शनक्षमता – प्रतिदिनं १ लाख जनाः
  5. विशेषलक्षणम् – भूकम्पसहिष्णु, २५०० वर्षाणां स्थायित्वम्

निष्कर्षः

श्रीराममन्दिरं न केवलं धार्मिकस्थलम्, अपि तु भारतीयसंस्कृतेः, स्थापत्यकलायाः, अभियान्त्रिकीकौशलस्य च जीवन्तं प्रतीकम्। एतत् मन्दिरं भारतस्य गौरवशालिनः अतीतस्य, वैभवपूर्णस्य वर्तमानस्य, उज्ज्वलस्य भविष्यस्य च साक्षी भविष्यति। अत्रागत्य प्रत्येकं भारतीयः स्वस्य सांस्कृतिकमूलानां साक्षात्कारं कर्तुं शक्नोति।

अयोध्यापुर्याः पौराणिकी गाथा

प्राक्कथनम्

सरयूतीरवर्तिनी अयोध्या भारतवर्षस्य सप्तमोक्षदायिनीषु पुरीषु अन्यतमा। इयं सूर्यवंशराज्ञां राजधानी आसीत्, यत्र मर्यादापुरुषोत्तमः श्रीरामचन्द्रः अवतीर्णः। वाल्मीकिरामायणे, विष्णुपुराणे, स्कन्दपुराणे च अस्याः नगर्याः माहात्म्यं विस्तरेण वर्णितम्।

नगरस्थापनवृत्तान्तम्

पुराविदां मतेन मन्वन्तरप्रवर्तकस्य वैवस्वतमनोः पुत्रेण इक्ष्वाकुणा ख्रीष्टपूर्वं ५८७२ वर्षेभ्यः प्राक् अयोध्यानगरी स्थापिता। श्रीमद्भागवते (९.१-१२) उक्तम् – “इक्ष्वाकुणा स्थापितायां अयोध्यायां सूर्यवंश्याः पञ्चषष्टिः राजानः शासनम् अकुर्वन्” इति।

सूर्यवंशस्य स्वर्णयुगः

अत्रत्या राजवंशपरम्परायां विशेषतः त्रयाणां राज्ञां कालः अतीव गौरवशाली आसीत्:

१. रघुः – यस्य नाम्ना एव वंशः “रघुवंशः” इति प्रसिद्धः
२. दिलीपः – यः नन्दिनीं सन्तुष्टवान्
३. दशरथः – रामपिता, यस्य काले नगर्याः समृद्धिः पराकाष्ठां गता

रामावतारमहोत्सवः

त्रेतायुगस्य अन्तिमभागे दशरथस्य गृहे पुत्रकामेष्टियज्ञस्य हविर्भागं भक्षयित्वा:

  • कौसल्या जनयत् रामम्
  • कैकेयी जनयत् भरतम्
  • सुमित्रा जनयत् लक्ष्मणशत्रुघ्नौ

राज्याभिषेकविघ्नाः

यदा दशरथः रामं युवराजं घोषयितुम् उद्यतः, तदैव:

  • कैकेय्या मन्थराप्रभावेन
  • दशरथेन पूर्वं दत्तवरद्वयस्य स्मरणम्:
  • भरतस्य राज्याभिषेकः
  • रामस्य चतुर्दशवर्षीयः वनवासः

वनगमनम्

रामः पितुराज्ञां शिरसा धृतवान्:

  • सीता अनुज्ञां याचितवती
  • लक्ष्मणः अनुगन्तुं निश्चितवान्
  • नगरवासिनः शोकसागरे मग्नाः

राजधान्याः परिवर्तनम्

रामवनवासानन्तरम्:

  • दशरथः शोकात् प्राणान् त्यक्तवान्
  • भरतः नन्दिग्रामे वासं कृत्वा
  • रामपादुके राज्यं शासितवान्

राज्यपुनर्प्राप्तिः

चतुर्दशवर्षेषु:

  • पञ्चवट्यां सीताहरणम्
  • सुग्रीवसख्यम्
  • लङ्कादहनम्
  • रावणवधः
  • अयोध्यागमनम्

रामराज्यस्य विशेषताः

रामस्य शासनकाले:

  • प्रजानां धर्मपालनम्
  • अरण्येषु अपि सुगन्धः
  • निरामयाः प्रजाः
  • सर्वत्र शान्तिः

नगर्याः पतनोत्थाने

कालक्रमेण:

  • सरयूप्रवाहपरिवर्तनेन नगर्याः अधः गमनम्
  • गुप्तकाले पुनरुत्थानम्
  • मुगलकाले मन्दिरभङ्गः
  • वर्तमाने नवीनमन्दिरनिर्माणम्

तीर्थक्षेत्राणि

अद्यत्वे अयोध्यायां द्रष्टव्यानि प्रमुखानि स्थलानि:

१. श्रीरामजन्मभूमिः

  • नवनिर्मितं विशालं मन्दिरम्
  • त्रिधातुकं रामलल्ला विग्रहम्
  • नागरशैल्या निर्मितं वास्तु

२. हनुमान्गढ़ी

  • ७६ सोपानानि
  • हनुमद्विग्रहः
  • भक्तानां मुख्यं केन्द्रम्

३. कनकभवनम्

  • सुवर्णमयी सीताप्रतिमा
  • रामसीतयोः विवाहोत्सवस्थलम्
  • प्राचीनं वास्तुसौन्दर्यम्

४. नागेश्वरनाथमन्दिरम्

  • शिवलिङ्गं यत् रामेण स्थापितम्
  • प्राचीनतमं मन्दिरम्
  • सरयूतीरस्थितम्

५. सरयूतीर्थम्

  • पञ्चक्रोशीपर्यटनस्य प्रारम्भबिन्दुः
  • अनेकाः घाटाः
  • गुप्तार्घाटः
  • लक्ष्मणघाटः
  • रामघाटः

सांस्कृतिकं महत्त्वम्

अयोध्या भारतीयसंस्कृतेः प्रतीकम्:

  • रामायणमहाकाव्यस्य जन्मस्थली
  • भक्तिसाहित्यस्य प्रेरणास्रोतः
  • भारतीयनैतिकमूल्यानां आधारः

निष्कर्षः

अयोध्यानगरी भारतस्य हृदये तिष्ठति। अत्रत्या पौराणिकी परम्परा, ऐतिहासिकं महत्त्वं, सांस्कृतिकं वैभवं च अस्माकं गौरवस्य विषयाः। नवनिर्मितं राममन्दिरं केवलं धार्मिकं केन्द्रं न, अपि तु भारतस्य सांस्कृतिकं पुनरुत्थानं सूचयति।

श्रीराममन्दिरविषयकाः प्रश्नोत्तराः (30)

निर्माणविषयकाः प्रश्नाः

  1. प्रः राममन्दिरस्य निर्माणं कदा आरब्धम्?
    उः ५ अगस्त २०२० तमे दिने शिलान्यासः कृतः।
  2. प्रः प्राणप्रतिष्ठोत्सवः कदा सम्पन्नः?
    उः २२ जनवरी २०२४ तमे दिने।
  3. प्रः सम्पूर्णं निर्माणकार्यं कदा समाप्स्यति?
    उः २०२५ तमे वर्षे।

स्थापत्यविषयकाः प्रश्नाः

  1. प्रः मन्दिरस्य स्थापत्यशैली का?
    उः नागरशैली (उत्तरभारतीयमन्दिरशैली)।
  2. प्रः कति स्तम्भाः सन्ति मन्दिरे?
    उः ३६० स्तम्भाः।
  3. प्रः मन्दिरस्य उच्चता कियती?
    उः १६१ फूटोन्नतम् (४९ मीटर्)।
  4. प्रः मन्दिरस्य मुख्याङ्गानि कानि?
    उः गर्भगृहम्, नृत्यमण्डपम्, रङ्गमण्डपम् च।

मूर्तिविषयकाः प्रश्नाः

  1. प्रः गर्भगृहे का मूर्तिः स्थापिता?
    उः त्रिधातुनिर्मितः (पञ्चधातुः) बालरामविग्रहः।
  2. प्रः मूर्तेः उन्नतिः कियती?
    उः ५१ इञ्च् (१.३ मीटर्)।
  3. प्रः मूर्तिः केषां धातूनां निर्मिता?
    उः स्वर्णं, रजतं, ताम्रं, पित्तलं, रौप्यं च।

परिसरविषयकाः प्रश्नाः

  1. प्रः मन्दिरपरिसरस्य विस्तारः कियान्?
    उः २५ एकरक्षेत्रम् (१० हेक्टेयर्)।
  2. प्रः कति मुख्यद्वाराणि सन्ति?
    उः चत्वारि दिशासु।
  3. प्रः परकोटस्य उच्चता कियती?
    उः १४ फूट्।

धार्मिकविषयकाः प्रश्नाः

  1. प्रः रामजन्मभूमेः ऐतिहासिकं महत्त्वं किम्?
    उः वाल्मीकिरामायणे, स्कन्दपुराणे च पवित्रतीर्थत्वेन वर्णितम्।
  2. प्रः प्रतिदिनं कति जनाः दर्शनं कर्तुं शक्नुवन्ति?
    उः १ लाख तीर्थयात्रिणः।
  3. प्रः गर्भगृहे कति जनाः एकदा प्रवेष्टुं शक्नुवन्ति?
    उः २५० जनाः।

तकनीकीप्रश्नाः

  1. प्रः किमिदं मन्दिरं भूकम्पसहिष्णु अस्ति?
    उः आम्, ८.५ रिक्टरपरिमितं सहिष्णु।
  2. प्रः मन्दिरस्य स्थायित्वं कियत्कालं यावत्?
    उः २५०० वर्षाणि।
  3. प्रः काः विशेषतकनीकाः उपयुक्ताः?
    उः रबर-स्टीलसंरचना, भूकम्परोधकाधाराः च।

सांस्कृतिकप्रश्नाः

  1. प्रः मन्दिरं कस्यां नद्याः तीरे अस्ति?
    उः सरयूनद्याः तीरे।
  2. प्रः अयोध्यायाः पुराणेषु किं नाम?
    उः “साकेतपुरी” इति।
  3. प्रः रामायणे अयोध्यायाः वर्णनं कुत्र लभ्यते?
    उः बालकाण्डे (१.५-६)।

ऐतिहासिकप्रश्नाः

  1. प्रः प्राचीनमन्दिरस्य ध्वंसः कदा अभवत्?
    उः १५२८ तमे वर्षे।
  2. प्रः न्यायालयस्य निर्णयः कदा प्राप्तः?
    उः ९ नवम्बर २०१९ तमे दिने।
  3. प्रः शिलान्यासे कति साधवः उपस्थिताः?
    उः १५० सन्तः।

सामाजिकप्रश्नाः

  1. प्रः निर्माणे कति कारीगराः कार्यरताः?
    उः ५००० अधिकाः।
  2. प्रः मुख्यशिल्पिनः के?
    उः चन्द्रकान्तसोमपुरा (मुख्यशिल्पी)।
  3. प्रः कति राज्येभ्यः शिल्पिनः आगताः?
    उः १८ राज्येभ्यः।

पर्यावरणप्रश्नाः

  1. प्रः किं मन्दिरे सौरशक्तिः उपयुक्ता?
    उः आम्, १००% नवीकरणीयऊर्जा।
  2. प्रः परिसरे कति वृक्षाः रोपिताः?
    उः ५००० नूतनवृक्षाः।

॥ इति श्रीराममन्दिरविषयकाः प्रमुखाः प्रश्नोत्तराः ॥

विशेषटिप्पणीः

  • सर्वे उत्तराः तथ्याधारिताः सन्ति
  • संस्कृतभाषायां सरलशैल्यां निर्मिताः
  • प्रत्येकं प्रश्नाय १-२ वाक्येषु संक्षिप्तः उत्तरः
  • विविधविषयाणां सन्तुलितवितरणम्
    (धार्मिकम्, ऐतिहासिकम्, तकनीकी, सामाजिकम् च)

Leave a Comment