श्रीराममन्दिरनिर्माणवृत्तान्तः शिल्कपला और स्थापत्य वैशिष्ट्यम् Rammandir nirman shilpakala aur sthapatya
श्रीराममन्दिरनिर्माणवृत्तान्तः तथा तत्स्थापत्यवैशिष्ट्यम् (प्रारम्भिकसंवादः)अयोध्यानगर्यां द्वे युवत्यौ प्रियवादिनी च सत्यवचना राममन्दिरं द्रष्टुं समागतौ। ते मन्दिरस्य भव्यतां दृष्ट्वा विस्मयाविष्टे अभवताम्। प्रियवादिनी – (विस्मयमिश्रितहर्षेण) अहो सखि! पश्य एतत् शुभ्रशिलानिर्मितं भव्यं मन्दिरम्। किमपि अलौकिकं तेजः अत्र व्याप्तम्। सत्यवचना – सत्यमेव प्रिये! एतत् केवलं देवालयः न, अपि तु भारतीयस्थापत्यकलायाः जीवन्तं निदर्शनम्। अत्र दर्शनेन एव हृदयं पवित्रं भवति। प्रियवादिनी – कृपया … Read more