श्रीराममन्दिरनिर्माणवृत्तान्तः शिल्कपला और स्थापत्य वैशिष्ट्यम् Rammandir nirman shilpakala aur sthapatya

श्रीराममन्दिरनिर्माणवृत्तान्तः तथा तत्स्थापत्यवैशिष्ट्यम् (प्रारम्भिकसंवादः)अयोध्यानगर्यां द्वे युवत्यौ प्रियवादिनी च सत्यवचना राममन्दिरं द्रष्टुं समागतौ। ते मन्दिरस्य भव्यतां दृष्ट्वा विस्मयाविष्टे अभवताम्। प्रियवादिनी – (विस्मयमिश्रितहर्षेण) अहो सखि! पश्य एतत् शुभ्रशिलानिर्मितं भव्यं मन्दिरम्। किमपि अलौकिकं तेजः अत्र व्याप्तम्। सत्यवचना – सत्यमेव प्रिये! एतत् केवलं देवालयः न, अपि तु भारतीयस्थापत्यकलायाः जीवन्तं निदर्शनम्। अत्र दर्शनेन एव हृदयं पवित्रं भवति। प्रियवादिनी – कृपया … Read more

संस्कृतसंवादः- प्रयागराज कुम्भमेलायाः विवरणम् Kumbha mela 2025 sanskrit samvaad

राम-राघवयोः संवादः कुम्भमेलाविषये (प्राचीनं नगरं प्रयागः। रामः राघवश्च नदीतीरे उपविष्टौ स्तः। जनसमूहः त्रिवेणीसंगमं प्रति धावति।) रामः – (सहर्षम्) अहो राघव! पश्य एतां दिव्यां दृश्यम्। कोटिशः जनाः, साधवः, यतयः च अत्र एकत्रिताः। कुम्भमेलायाः एषः उत्सवः भारतस्य पवित्रतमेषु आयोजनेषु अन्यतमः। राघवः – (कौतूहलेन) राम! अहम् एतस्य मेलस्य नाम तु श्रुतवान्, किन्तु अस्य माहात्म्यं न जानामि। कथय, किमर्थम् … Read more

मनुस्मृति में वर्णित श्राद्धकर्म विमर्श एवं श्रााद्ध के विविध प्रकार

मनुस्मृति में वर्णित श्राद्ध कर्म के विविध प्रकार 1. पार्वण श्राद्ध मुख्य विशेषताएं: संपादन प्रक्रिया: 2. एकोदिष्ट श्राद्ध प्रमुख लक्षण: क्रियाविधि: 3. त्रिविध श्राद्ध विशिष्टता: संपादन: 4. वृद्धि श्राद्ध महत्वपूर्ण पहलू: विशेषताएं: 5. उदकुम्भ श्राद्ध प्रमुख तत्व: क्रियाविधि: विभिन्न श्राद्ध प्रकारों का तुलनात्मक अध्ययन श्राद्ध प्रकार प्राथमिक उद्देश्य विशिष्ट पहचान संपादन अवधि पार्वण त्रिपीढ़ीय तर्पण … Read more

महर्षि वेदव्यास: एक संक्षिप्त परिचय

प्रारंभिक जीवन महर्षि वेदव्यास, जिन्हें कृष्ण द्वैपायन के नाम से भी जाना जाता है, हिंदू धर्म के महान ऋषि और विद्वान थे। उनका जन्म एक द्वीप पर हुआ था, जिसके कारण उन्हें “द्वैपायन” कहा गया। उनकी माता सत्यवती और पिता ऋषि पराशर थे। बचपन से ही वे असाधारण प्रतिभा के धनी थे और उन्होंने वेदों … Read more